A 579-13 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 579/13
Title: Sārasvata
Dimensions: 28 x 8.3 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1463
Remarks:
Reel No. A 579-13 Inventory No. 62610
Title Sārasvatavyākaraṇa
Author Anubhūtisvrūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 8.3 x 28 cm
Foliation Numerals in right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1463
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrībhavānīśaṅkarābhyāṃ || namo hayagrīvāya ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||
sārasvatīṃ ṛjuṃ kurvve prakriyāṃ nātivistarām ||
indrādayo ʼpi yasyāntaṃ na yayuḥ sabdavāridheḥ |
prakriyān tasya kṛtnasya kṣamo vaktuṃ naraḥ katham ||
tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||
a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇāḥ parigaṇyante ||
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye samayamātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyante || lokāc cheṣasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || || ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ || vyaṃjanaṃ chārddhamātrakaṃ || eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ || samavṛtyā svaritaḥ || || e ai o au saṃdhyakṣarāṇi || eṣāṃ hrasvā na santi || || ubhaye svarāḥ || akārādayaḥ pañca catvāra ekārādaya ubhaye svarā ucyante || (fol.1v1-2r6)
End
aukārānto glauśabdaḥ || tasya hasādāvaviśeṣaḥ | svarādāvādeśaḥ || glauḥ |
glāvau | glāvaḥ |
(fol.107v2-6 )
Microfilm Details
Reel No. A 579/11
Date of Filming 24-05-1973
Exposures 107
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-12-2003
Bibliography